The Sanskrit Parser Assistant


Lexicon: Heritage Version 3.56 [2024-04-30]


mṛgayākṣastrīpānābhiratim pariharet
मृगयाक्षस्त्रीपानाभिरतिम् परिहरेत्

mṛgayā
[mṛgayā]{ iic.}
1.1
{ Compound }
akṣa
[akṣa]{ iic.}
2.1
{ Compound }
strī
[strī]{ iic.}
3.1
{ Compound }
pāna
[pāna]{ iic.}
4.1
{ Compound }
abhiratim
[abhirati]{ f. sg. acc.}
5.1
{ Object [F] }
pariharet
[pari-hṛ_1]{ opt. [1] ac. sg. 3}
6.1
{ It does Object }


मृगया अक्ष स्त्री पान अभिरतिम् परिहरेत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria